कृदन्तरूपाणि - सु + यम् + णिच् - यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुयमनम् / सुयामनम्
अनीयर्
सुयमनीयः / सुयामनीयः - सुयमनीया / सुयामनीया
ण्वुल्
सुयमकः / सुयामकः - सुयमिका / सुयामिका
तुमुँन्
सुयमयितुम् / सुयामयितुम्
तव्य
सुयमयितव्यः / सुयामयितव्यः - सुयमयितव्या / सुयामयितव्या
तृच्
सुयमयिता / सुयामयिता - सुयमयित्री / सुयामयित्री
ल्यप्
सुयमय्य / सुयाम्य
क्तवतुँ
सुयमितवान् / सुयामितवान् - सुयमितवती / सुयामितवती
क्त
सुयमितः / सुयामितः - सुयमिता / सुयामिता
शतृँ
सुयमयन् / सुयामयन् - सुयमयन्ती / सुयामयन्ती
शानच्
सुयमयमानः / सुयामयमानः - सुयमयमाना / सुयामयमाना
यत्
सुयम्यः / सुयाम्यः - सुयम्या / सुयाम्या
अच्
सुयमः / सुयामः - सुयमा - सुयामा
युच्
सुयमना / सुयामना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः