कृदन्तरूपाणि - सु + यम् + यङ्लुक् - यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुयय्ँयमनम् / सुयंयमनम्
अनीयर्
सुयय्ँयमनीयः / सुयंयमनीयः - सुयय्ँयमनीया / सुयंयमनीया
ण्वुल्
सुयय्ँयामकः / सुयंयामकः - सुयय्ँयामिका / सुयंयामिका
तुमुँन्
सुयय्ँयमितुम् / सुयंयमितुम्
तव्य
सुयय्ँयमितव्यः / सुयंयमितव्यः - सुयय्ँयमितव्या / सुयंयमितव्या
तृच्
सुयय्ँयमिता / सुयंयमिता - सुयय्ँयमित्री / सुयंयमित्री
ल्यप्
सुयय्ँयत्य / सुयय्ँयम्य / सुयंयत्य / सुयंयम्य
क्तवतुँ
सुयय्ँयमितवान् / सुयंयमितवान् - सुयय्ँयमितवती / सुयंयमितवती
क्त
सुयय्ँयमितः / सुयंयमितः - सुयय्ँयमिता / सुयंयमिता
शतृँ
सुयय्ँयमन् / सुयंयमन् - सुयय्ँयमती / सुयंयमती
ण्यत्
सुयय्ँयाम्यः / सुयंयाम्यः - सुयय्ँयाम्या / सुयंयाम्या
अच्
सुयय्ँयमः / सुयंयमः - सुयय्ँयमा - सुयंयमा
घञ्
सुयय्ँयामः / सुयंयामः
सुयय्ँयमा / सुयंयमा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः