कृदन्तरूपाणि - यम् + यङ्लुक् - यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
यय्ँयमनम् / यंयमनम्
अनीयर्
यय्ँयमनीयः / यंयमनीयः - यय्ँयमनीया / यंयमनीया
ण्वुल्
यय्ँयामकः / यंयामकः - यय्ँयामिका / यंयामिका
तुमुँन्
यय्ँयमितुम् / यंयमितुम्
तव्य
यय्ँयमितव्यः / यंयमितव्यः - यय्ँयमितव्या / यंयमितव्या
तृच्
यय्ँयमिता / यंयमिता - यय्ँयमित्री / यंयमित्री
क्त्वा
यय्ँयमित्वा / यंयमित्वा
क्तवतुँ
यय्ँयमितवान् / यंयमितवान् - यय्ँयमितवती / यंयमितवती
क्त
यय्ँयमितः / यंयमितः - यय्ँयमिता / यंयमिता
शतृँ
यय्ँयमन् / यंयमन् - यय्ँयमती / यंयमती
ण्यत्
यय्ँयाम्यः / यंयाम्यः - यय्ँयाम्या / यंयाम्या
अच्
यय्ँयमः / यंयमः - यय्ँयमा - यंयमा
घञ्
यय्ँयामः / यंयामः
यय्ँयमा / यंयमा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः