कृदन्तरूपाणि - उत् + यम् + यङ्लुक् - यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्यय्ँयमनम् / उद्यंयमनम्
अनीयर्
उद्यय्ँयमनीयः / उद्यंयमनीयः - उद्यय्ँयमनीया / उद्यंयमनीया
ण्वुल्
उद्यय्ँयामकः / उद्यंयामकः - उद्यय्ँयामिका / उद्यंयामिका
तुमुँन्
उद्यय्ँयमितुम् / उद्यंयमितुम्
तव्य
उद्यय्ँयमितव्यः / उद्यंयमितव्यः - उद्यय्ँयमितव्या / उद्यंयमितव्या
तृच्
उद्यय्ँयमिता / उद्यंयमिता - उद्यय्ँयमित्री / उद्यंयमित्री
ल्यप्
उद्यय्ँयत्य / उद्यय्ँयम्य / उद्यंयत्य / उद्यंयम्य
क्तवतुँ
उद्यय्ँयमितवान् / उद्यंयमितवान् - उद्यय्ँयमितवती / उद्यंयमितवती
क्त
उद्यय्ँयमितः / उद्यंयमितः - उद्यय्ँयमिता / उद्यंयमिता
शतृँ
उद्यय्ँयमन् / उद्यंयमन् - उद्यय्ँयमती / उद्यंयमती
ण्यत्
उद्यय्ँयाम्यः / उद्यंयाम्यः - उद्यय्ँयाम्या / उद्यंयाम्या
अच्
उद्यय्ँयमः / उद्यंयमः - उद्यय्ँयमा - उद्यंयमा
घञ्
उद्यय्ँयामः / उद्यंयामः
उद्यय्ँयमा / उद्यंयमा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः