कृदन्तरूपाणि - उत् + यम् + णिच्+सन् - यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्यियमयिषणम् / उद्यियामयिषणम्
अनीयर्
उद्यियमयिषणीयः / उद्यियामयिषणीयः - उद्यियमयिषणीया / उद्यियामयिषणीया
ण्वुल्
उद्यियमयिषकः / उद्यियामयिषकः - उद्यियमयिषिका / उद्यियामयिषिका
तुमुँन्
उद्यियमयिषितुम् / उद्यियामयिषितुम्
तव्य
उद्यियमयिषितव्यः / उद्यियामयिषितव्यः - उद्यियमयिषितव्या / उद्यियामयिषितव्या
तृच्
उद्यियमयिषिता / उद्यियामयिषिता - उद्यियमयिषित्री / उद्यियामयिषित्री
ल्यप्
उद्यियमयिष्य / उद्यियामयिष्य
क्तवतुँ
उद्यियमयिषितवान् / उद्यियामयिषितवान् - उद्यियमयिषितवती / उद्यियामयिषितवती
क्त
उद्यियमयिषितः / उद्यियामयिषितः - उद्यियमयिषिता / उद्यियामयिषिता
शतृँ
उद्यियमयिषन् / उद्यियामयिषन् - उद्यियमयिषन्ती / उद्यियामयिषन्ती
शानच्
उद्यियमयिषमाणः / उद्यियामयिषमाणः - उद्यियमयिषमाणा / उद्यियामयिषमाणा
यत्
उद्यियमयिष्यः / उद्यियामयिष्यः - उद्यियमयिष्या / उद्यियामयिष्या
अच्
उद्यियमयिषः / उद्यियामयिषः - उद्यियमयिषा - उद्यियामयिषा
घञ्
उद्यियमयिषः / उद्यियामयिषः
उद्यियमयिषा / उद्यियामयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः