कृदन्तरूपाणि - यम् + णिच्+सन् - यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
यियमयिषणम् / यियामयिषणम्
अनीयर्
यियमयिषणीयः / यियामयिषणीयः - यियमयिषणीया / यियामयिषणीया
ण्वुल्
यियमयिषकः / यियामयिषकः - यियमयिषिका / यियामयिषिका
तुमुँन्
यियमयिषितुम् / यियामयिषितुम्
तव्य
यियमयिषितव्यः / यियामयिषितव्यः - यियमयिषितव्या / यियामयिषितव्या
तृच्
यियमयिषिता / यियामयिषिता - यियमयिषित्री / यियामयिषित्री
क्त्वा
यियमयिषित्वा / यियामयिषित्वा
क्तवतुँ
यियमयिषितवान् / यियामयिषितवान् - यियमयिषितवती / यियामयिषितवती
क्त
यियमयिषितः / यियामयिषितः - यियमयिषिता / यियामयिषिता
शतृँ
यियमयिषन् / यियामयिषन् - यियमयिषन्ती / यियामयिषन्ती
शानच्
यियमयिषमाणः / यियामयिषमाणः - यियमयिषमाणा / यियामयिषमाणा
यत्
यियमयिष्यः / यियामयिष्यः - यियमयिष्या / यियामयिष्या
अच्
यियमयिषः / यियामयिषः - यियमयिषा - यियामयिषा
घञ्
यियमयिषः / यियामयिषः
यियमयिषा / यियामयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः