कृदन्तरूपाणि - वि + नि + यम् + यङ्लुक् - यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विनियय्ँयमनम् / विनियंयमनम्
अनीयर्
विनियय्ँयमनीयः / विनियंयमनीयः - विनियय्ँयमनीया / विनियंयमनीया
ण्वुल्
विनियय्ँयामकः / विनियंयामकः - विनियय्ँयामिका / विनियंयामिका
तुमुँन्
विनियय्ँयमितुम् / विनियंयमितुम्
तव्य
विनियय्ँयमितव्यः / विनियंयमितव्यः - विनियय्ँयमितव्या / विनियंयमितव्या
तृच्
विनियय्ँयमिता / विनियंयमिता - विनियय्ँयमित्री / विनियंयमित्री
ल्यप्
विनियय्ँयत्य / विनियय्ँयम्य / विनियंयत्य / विनियंयम्य
क्तवतुँ
विनियय्ँयमितवान् / विनियंयमितवान् - विनियय्ँयमितवती / विनियंयमितवती
क्त
विनियय्ँयमितः / विनियंयमितः - विनियय्ँयमिता / विनियंयमिता
शतृँ
विनियय्ँयमन् / विनियंयमन् - विनियय्ँयमती / विनियंयमती
ण्यत्
विनियय्ँयाम्यः / विनियंयाम्यः - विनियय्ँयाम्या / विनियंयाम्या
अच्
विनियय्ँयमः / विनियंयमः - विनियय्ँयमा - विनियंयमा
घञ्
विनियय्ँयामः / विनियंयामः
विनियय्ँयमा / विनियंयमा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः