कृदन्तरूपाणि - यम् + यङ् - यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
यय्ँयमनम् / यंयमनम्
अनीयर्
यय्ँयमनीयः / यंयमनीयः - यय्ँयमनीया / यंयमनीया
ण्वुल्
यय्ँयमकः / यंयमकः - यय्ँयमिका / यंयमिका
तुमुँन्
यय्ँयमितुम् / यंयमितुम्
तव्य
यय्ँयमितव्यः / यंयमितव्यः - यय्ँयमितव्या / यंयमितव्या
तृच्
यय्ँयमिता / यंयमिता - यय्ँयमित्री / यंयमित्री
क्त्वा
यय्ँयमित्वा / यंयमित्वा
क्तवतुँ
यय्ँयमितवान् / यंयमितवान् - यय्ँयमितवती / यंयमितवती
क्त
यय्ँयमितः / यंयमितः - यय्ँयमिता / यंयमिता
शानच्
यय्ँयम्यमानः / यंयम्यमानः - यय्ँयम्यमाना / यंयम्यमाना
यत्
यय्ँयम्यः / यंयम्यः - यय्ँयम्या / यंयम्या
घञ्
यय्ँयमः / यंयमः
यय्ँयमा / यंयमा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः