कृदन्तरूपाणि - सम् + आङ् + यम् + णिच् - यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समायमनम् / समायामनम्
अनीयर्
समायमनीयः / समायामनीयः - समायमनीया / समायामनीया
ण्वुल्
समायमकः / समायामकः - समायमिका / समायामिका
तुमुँन्
समायमयितुम् / समायामयितुम्
तव्य
समायमयितव्यः / समायामयितव्यः - समायमयितव्या / समायामयितव्या
तृच्
समायमयिता / समायामयिता - समायमयित्री / समायामयित्री
ल्यप्
समायमय्य / समायाम्य
क्तवतुँ
समायमितवान् / समायामितवान् - समायमितवती / समायामितवती
क्त
समायमितः / समायामितः - समायमिता / समायामिता
शतृँ
समायमयन् / समायामयन् - समायमयन्ती / समायामयन्ती
शानच्
समायमयमानः / समायामयमानः - समायमयमाना / समायामयमाना
यत्
समायम्यः / समायाम्यः - समायम्या / समायाम्या
अच्
समायमः / समायामः - समायमा - समायामा
युच्
समायमना / समायामना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः