कृदन्तरूपाणि - उत् + मख् + णिच्+सन् - मखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मिमाखयिषणम् / उद्मिमाखयिषणम्
अनीयर्
उन्मिमाखयिषणीयः / उद्मिमाखयिषणीयः - उन्मिमाखयिषणीया / उद्मिमाखयिषणीया
ण्वुल्
उन्मिमाखयिषकः / उद्मिमाखयिषकः - उन्मिमाखयिषिका / उद्मिमाखयिषिका
तुमुँन्
उन्मिमाखयिषितुम् / उद्मिमाखयिषितुम्
तव्य
उन्मिमाखयिषितव्यः / उद्मिमाखयिषितव्यः - उन्मिमाखयिषितव्या / उद्मिमाखयिषितव्या
तृच्
उन्मिमाखयिषिता / उद्मिमाखयिषिता - उन्मिमाखयिषित्री / उद्मिमाखयिषित्री
ल्यप्
उन्मिमाखयिष्य / उद्मिमाखयिष्य
क्तवतुँ
उन्मिमाखयिषितवान् / उद्मिमाखयिषितवान् - उन्मिमाखयिषितवती / उद्मिमाखयिषितवती
क्त
उन्मिमाखयिषितः / उद्मिमाखयिषितः - उन्मिमाखयिषिता / उद्मिमाखयिषिता
शतृँ
उन्मिमाखयिषन् / उद्मिमाखयिषन् - उन्मिमाखयिषन्ती / उद्मिमाखयिषन्ती
शानच्
उन्मिमाखयिषमाणः / उद्मिमाखयिषमाणः - उन्मिमाखयिषमाणा / उद्मिमाखयिषमाणा
यत्
उन्मिमाखयिष्यः / उद्मिमाखयिष्यः - उन्मिमाखयिष्या / उद्मिमाखयिष्या
अच्
उन्मिमाखयिषः / उद्मिमाखयिषः - उन्मिमाखयिषा - उद्मिमाखयिषा
घञ्
उन्मिमाखयिषः / उद्मिमाखयिषः
उन्मिमाखयिषा / उद्मिमाखयिषा


सनादि प्रत्ययाः

उपसर्गाः