कृदन्तरूपाणि - सु + मख् + णिच्+सन् - मखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुमिमाखयिषणम्
अनीयर्
सुमिमाखयिषणीयः - सुमिमाखयिषणीया
ण्वुल्
सुमिमाखयिषकः - सुमिमाखयिषिका
तुमुँन्
सुमिमाखयिषितुम्
तव्य
सुमिमाखयिषितव्यः - सुमिमाखयिषितव्या
तृच्
सुमिमाखयिषिता - सुमिमाखयिषित्री
ल्यप्
सुमिमाखयिष्य
क्तवतुँ
सुमिमाखयिषितवान् - सुमिमाखयिषितवती
क्त
सुमिमाखयिषितः - सुमिमाखयिषिता
शतृँ
सुमिमाखयिषन् - सुमिमाखयिषन्ती
शानच्
सुमिमाखयिषमाणः - सुमिमाखयिषमाणा
यत्
सुमिमाखयिष्यः - सुमिमाखयिष्या
अच्
सुमिमाखयिषः - सुमिमाखयिषा
घञ्
सुमिमाखयिषः
सुमिमाखयिषा


सनादि प्रत्ययाः

उपसर्गाः