कृदन्तरूपाणि - अनु + मख् + णिच्+सन् - मखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुमिमाखयिषणम्
अनीयर्
अनुमिमाखयिषणीयः - अनुमिमाखयिषणीया
ण्वुल्
अनुमिमाखयिषकः - अनुमिमाखयिषिका
तुमुँन्
अनुमिमाखयिषितुम्
तव्य
अनुमिमाखयिषितव्यः - अनुमिमाखयिषितव्या
तृच्
अनुमिमाखयिषिता - अनुमिमाखयिषित्री
ल्यप्
अनुमिमाखयिष्य
क्तवतुँ
अनुमिमाखयिषितवान् - अनुमिमाखयिषितवती
क्त
अनुमिमाखयिषितः - अनुमिमाखयिषिता
शतृँ
अनुमिमाखयिषन् - अनुमिमाखयिषन्ती
शानच्
अनुमिमाखयिषमाणः - अनुमिमाखयिषमाणा
यत्
अनुमिमाखयिष्यः - अनुमिमाखयिष्या
अच्
अनुमिमाखयिषः - अनुमिमाखयिषा
घञ्
अनुमिमाखयिषः
अनुमिमाखयिषा


सनादि प्रत्ययाः

उपसर्गाः