कृदन्तरूपाणि - अधि + मख् + णिच्+सन् - मखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिमिमाखयिषणम्
अनीयर्
अधिमिमाखयिषणीयः - अधिमिमाखयिषणीया
ण्वुल्
अधिमिमाखयिषकः - अधिमिमाखयिषिका
तुमुँन्
अधिमिमाखयिषितुम्
तव्य
अधिमिमाखयिषितव्यः - अधिमिमाखयिषितव्या
तृच्
अधिमिमाखयिषिता - अधिमिमाखयिषित्री
ल्यप्
अधिमिमाखयिष्य
क्तवतुँ
अधिमिमाखयिषितवान् - अधिमिमाखयिषितवती
क्त
अधिमिमाखयिषितः - अधिमिमाखयिषिता
शतृँ
अधिमिमाखयिषन् - अधिमिमाखयिषन्ती
शानच्
अधिमिमाखयिषमाणः - अधिमिमाखयिषमाणा
यत्
अधिमिमाखयिष्यः - अधिमिमाखयिष्या
अच्
अधिमिमाखयिषः - अधिमिमाखयिषा
घञ्
अधिमिमाखयिषः
अधिमिमाखयिषा


सनादि प्रत्ययाः

उपसर्गाः