कृदन्तरूपाणि - उत् + मख् - मखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मखनम् / उद्मखनम्
अनीयर्
उन्मखनीयः / उद्मखनीयः - उन्मखनीया / उद्मखनीया
ण्वुल्
उन्माखकः / उद्माखकः - उन्माखिका / उद्माखिका
तुमुँन्
उन्मखितुम् / उद्मखितुम्
तव्य
उन्मखितव्यः / उद्मखितव्यः - उन्मखितव्या / उद्मखितव्या
तृच्
उन्मखिता / उद्मखिता - उन्मखित्री / उद्मखित्री
ल्यप्
उन्मख्य / उद्मख्य
क्तवतुँ
उन्मखितवान् / उद्मखितवान् - उन्मखितवती / उद्मखितवती
क्त
उन्मखितः / उद्मखितः - उन्मखिता / उद्मखिता
शतृँ
उन्मखन् / उद्मखन् - उन्मखन्ती / उद्मखन्ती
ण्यत्
उन्माख्यः / उद्माख्यः - उन्माख्या / उद्माख्या
अच्
उन्मखः / उद्मखः - उन्मखा - उद्मखा
घञ्
उन्माखः / उद्माखः
क्तिन्
उन्मक्तिः / उद्मक्तिः


सनादि प्रत्ययाः

उपसर्गाः