कृदन्तरूपाणि - उत् + मख् + यङ्लुक् - मखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मामखनम् / उद्मामखनम्
अनीयर्
उन्मामखनीयः / उद्मामखनीयः - उन्मामखनीया / उद्मामखनीया
ण्वुल्
उन्मामाखकः / उद्मामाखकः - उन्मामाखिका / उद्मामाखिका
तुमुँन्
उन्मामखितुम् / उद्मामखितुम्
तव्य
उन्मामखितव्यः / उद्मामखितव्यः - उन्मामखितव्या / उद्मामखितव्या
तृच्
उन्मामखिता / उद्मामखिता - उन्मामखित्री / उद्मामखित्री
ल्यप्
उन्मामख्य / उद्मामख्य
क्तवतुँ
उन्मामखितवान् / उद्मामखितवान् - उन्मामखितवती / उद्मामखितवती
क्त
उन्मामखितः / उद्मामखितः - उन्मामखिता / उद्मामखिता
शतृँ
उन्मामखन् / उद्मामखन् - उन्मामखती / उद्मामखती
ण्यत्
उन्मामाख्यः / उद्मामाख्यः - उन्मामाख्या / उद्मामाख्या
अच्
उन्मामखः / उद्मामखः - उन्मामखा - उद्मामखा
घञ्
उन्मामाखः / उद्मामाखः
उन्मामखा / उद्मामखा


सनादि प्रत्ययाः

उपसर्गाः