कृदन्तरूपाणि - उत् + मख् + णिच् - मखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्माखनम् / उद्माखनम्
अनीयर्
उन्माखनीयः / उद्माखनीयः - उन्माखनीया / उद्माखनीया
ण्वुल्
उन्माखकः / उद्माखकः - उन्माखिका / उद्माखिका
तुमुँन्
उन्माखयितुम् / उद्माखयितुम्
तव्य
उन्माखयितव्यः / उद्माखयितव्यः - उन्माखयितव्या / उद्माखयितव्या
तृच्
उन्माखयिता / उद्माखयिता - उन्माखयित्री / उद्माखयित्री
ल्यप्
उन्माख्य / उद्माख्य
क्तवतुँ
उन्माखितवान् / उद्माखितवान् - उन्माखितवती / उद्माखितवती
क्त
उन्माखितः / उद्माखितः - उन्माखिता / उद्माखिता
शतृँ
उन्माखयन् / उद्माखयन् - उन्माखयन्ती / उद्माखयन्ती
शानच्
उन्माखयमानः / उद्माखयमानः - उन्माखयमाना / उद्माखयमाना
यत्
उन्माख्यः / उद्माख्यः - उन्माख्या / उद्माख्या
अच्
उन्माखः / उद्माखः - उन्माखा - उद्माखा
युच्
उन्माखना / उद्माखना


सनादि प्रत्ययाः

उपसर्गाः