कृदन्तरूपाणि - परा + मख् + णिच् - मखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामाखणम् / परामाखनम्
अनीयर्
परामाखणीयः / परामाखनीयः - परामाखणीया / परामाखनीया
ण्वुल्
परामाखकः - परामाखिका
तुमुँन्
परामाखयितुम्
तव्य
परामाखयितव्यः - परामाखयितव्या
तृच्
परामाखयिता - परामाखयित्री
ल्यप्
परामाख्य
क्तवतुँ
परामाखितवान् - परामाखितवती
क्त
परामाखितः - परामाखिता
शतृँ
परामाखयन् - परामाखयन्ती
शानच्
परामाखयमाणः / परामाखयमानः - परामाखयमाणा / परामाखयमाना
यत्
परामाख्यः - परामाख्या
अच्
परामाखः - परामाखा
युच्
परामाखणा / परामाखना


सनादि प्रत्ययाः

उपसर्गाः