कृदन्तरूपाणि - परा + मख् - मखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामखणम्
अनीयर्
परामखणीयः - परामखणीया
ण्वुल्
परामाखकः - परामाखिका
तुमुँन्
परामखितुम्
तव्य
परामखितव्यः - परामखितव्या
तृच्
परामखिता - परामखित्री
ल्यप्
परामख्य
क्तवतुँ
परामखितवान् - परामखितवती
क्त
परामखितः - परामखिता
शतृँ
परामखन् - परामखन्ती
ण्यत्
परामाख्यः - परामाख्या
अच्
परामखः - परामखा
घञ्
परामाखः
क्तिन्
परामक्तिः


सनादि प्रत्ययाः

उपसर्गाः