कृदन्तरूपाणि - परा + मख् + यङ् - मखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामामखणम्
अनीयर्
परामामखणीयः - परामामखणीया
ण्वुल्
परामामखकः - परामामखिका
तुमुँन्
परामामखितुम्
तव्य
परामामखितव्यः - परामामखितव्या
तृच्
परामामखिता - परामामखित्री
ल्यप्
परामामख्य
क्तवतुँ
परामामखितवान् - परामामखितवती
क्त
परामामखितः - परामामखिता
शानच्
परामामख्यमाणः - परामामख्यमाणा
यत्
परामामख्यः - परामामख्या
घञ्
परामामखः
परामामखा


सनादि प्रत्ययाः

उपसर्गाः