कृदन्तरूपाणि - उत् + मख् + यङ् - मखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मामखनम् / उद्मामखनम्
अनीयर्
उन्मामखनीयः / उद्मामखनीयः - उन्मामखनीया / उद्मामखनीया
ण्वुल्
उन्मामखकः / उद्मामखकः - उन्मामखिका / उद्मामखिका
तुमुँन्
उन्मामखितुम् / उद्मामखितुम्
तव्य
उन्मामखितव्यः / उद्मामखितव्यः - उन्मामखितव्या / उद्मामखितव्या
तृच्
उन्मामखिता / उद्मामखिता - उन्मामखित्री / उद्मामखित्री
ल्यप्
उन्मामख्य / उद्मामख्य
क्तवतुँ
उन्मामखितवान् / उद्मामखितवान् - उन्मामखितवती / उद्मामखितवती
क्त
उन्मामखितः / उद्मामखितः - उन्मामखिता / उद्मामखिता
शानच्
उन्मामख्यमानः / उद्मामख्यमानः - उन्मामख्यमाना / उद्मामख्यमाना
यत्
उन्मामख्यः / उद्मामख्यः - उन्मामख्या / उद्मामख्या
घञ्
उन्मामखः / उद्मामखः
उन्मामखा / उद्मामखा


सनादि प्रत्ययाः

उपसर्गाः