कृदन्तरूपाणि - उत् + इष् - इषँ इच्छायाम् - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उदेषणम्
अनीयर्
उदेषणीयः - उदेषणीया
ण्वुल्
उदेषकः - उदेषिका
तुमुँन्
उदेषितुम् / उदेष्टुम्
तव्य
उदेषितव्यः / उदेष्टव्यः - उदेषितव्या / उदेष्टव्या
तृच्
उदेषिता / उदेष्टा - उदेषित्री / उदेष्ट्री
ल्यप्
उदिष्य
क्तवतुँ
उदिष्टवान् - उदिष्टवती
क्त
उदिष्टः - उदिष्टा
शतृँ
उदिच्छन् - उदिच्छन्ती / उदिच्छती
ण्यत्
उदेष्यः - उदेष्या
घञ्
उदेषः
उदिषः - उदिषा
क्तिन्
उदिष्टिः
उदिच्छा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः