कृदन्तरूपाणि - अनु + इष् - इषँ इच्छायाम् - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अन्वेषणम्
अनीयर्
अन्वेषणीयः - अन्वेषणीया
ण्वुल्
अन्वेषकः - अन्वेषिका
तुमुँन्
अन्वेषितुम् / अन्वेष्टुम्
तव्य
अन्वेषितव्यः / अन्वेष्टव्यः - अन्वेषितव्या / अन्वेष्टव्या
तृच्
अन्वेषिता / अन्वेष्टा - अन्वेषित्री / अन्वेष्ट्री
ल्यप्
अन्विष्य
क्तवतुँ
अन्विष्टवान् - अन्विष्टवती
क्त
अन्विष्टः - अन्विष्टा
शतृँ
अन्विच्छन् - अन्विच्छन्ती / अन्विच्छती
ण्यत्
अन्वेष्यः - अन्वेष्या
घञ्
अन्वेषः
अन्विषः - अन्विषा
क्तिन्
अन्विष्टिः
अन्विच्छा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः