कृदन्तरूपाणि - निर् + इष् - इषँ इच्छायाम् - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरेषणम्
अनीयर्
निरेषणीयः - निरेषणीया
ण्वुल्
निरेषकः - निरेषिका
तुमुँन्
निरेषितुम् / निरेष्टुम्
तव्य
निरेषितव्यः / निरेष्टव्यः - निरेषितव्या / निरेष्टव्या
तृच्
निरेषिता / निरेष्टा - निरेषित्री / निरेष्ट्री
ल्यप्
निरिष्य
क्तवतुँ
निरिष्टवान् - निरिष्टवती
क्त
निरिष्टः - निरिष्टा
शतृँ
निरिच्छन् - निरिच्छन्ती / निरिच्छती
ण्यत्
निरेष्यः - निरेष्या
घञ्
निरेषः
निरिषः - निरिषा
क्तिन्
निरिष्टिः
निरिच्छा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः