कृदन्तरूपाणि - अभि + इष् - इषँ इच्छायाम् - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्येषणम्
अनीयर्
अभ्येषणीयः - अभ्येषणीया
ण्वुल्
अभ्येषकः - अभ्येषिका
तुमुँन्
अभ्येषितुम् / अभ्येष्टुम्
तव्य
अभ्येषितव्यः / अभ्येष्टव्यः - अभ्येषितव्या / अभ्येष्टव्या
तृच्
अभ्येषिता / अभ्येष्टा - अभ्येषित्री / अभ्येष्ट्री
ल्यप्
अभीष्य
क्तवतुँ
अभीष्टवान् - अभीष्टवती
क्त
अभीष्टः - अभीष्टा
शतृँ
अभीच्छन् - अभीच्छन्ती / अभीच्छती
ण्यत्
अभ्येष्यः - अभ्येष्या
घञ्
अभ्येषः
अभीषः - अभीषा
क्तिन्
अभीष्टिः
अभीच्छा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः