कृदन्तरूपाणि - अधि + इष् - इषँ इच्छायाम् - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अध्येषणम्
अनीयर्
अध्येषणीयः - अध्येषणीया
ण्वुल्
अध्येषकः - अध्येषिका
तुमुँन्
अध्येषितुम् / अध्येष्टुम्
तव्य
अध्येषितव्यः / अध्येष्टव्यः - अध्येषितव्या / अध्येष्टव्या
तृच्
अध्येषिता / अध्येष्टा - अध्येषित्री / अध्येष्ट्री
ल्यप्
अधीष्य
क्तवतुँ
अधीष्टवान् - अधीष्टवती
क्त
अधीष्टः - अधीष्टा
शतृँ
अधीच्छन् - अधीच्छन्ती / अधीच्छती
ण्यत्
अध्येष्यः - अध्येष्या
घञ्
अध्येषः
अधीषः - अधीषा
क्तिन्
अधीष्टिः
अधीच्छा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः