कृदन्तरूपाणि - वि + इष् - इषँ इच्छायाम् - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्येषणम्
अनीयर्
व्येषणीयः - व्येषणीया
ण्वुल्
व्येषकः - व्येषिका
तुमुँन्
व्येषितुम् / व्येष्टुम्
तव्य
व्येषितव्यः / व्येष्टव्यः - व्येषितव्या / व्येष्टव्या
तृच्
व्येषिता / व्येष्टा - व्येषित्री / व्येष्ट्री
ल्यप्
वीष्य
क्तवतुँ
वीष्टवान् - वीष्टवती
क्त
वीष्टः - वीष्टा
शतृँ
वीच्छन् - वीच्छन्ती / वीच्छती
ण्यत्
व्येष्यः - व्येष्या
घञ्
व्येषः
वीषः - वीषा
क्तिन्
वीष्टिः
वीच्छा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः