कृदन्तरूपाणि - दुस् + इष् - इषँ इच्छायाम् - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरेषणम्
अनीयर्
दुरेषणीयः - दुरेषणीया
ण्वुल्
दुरेषकः - दुरेषिका
तुमुँन्
दुरेषितुम् / दुरेष्टुम्
तव्य
दुरेषितव्यः / दुरेष्टव्यः - दुरेषितव्या / दुरेष्टव्या
तृच्
दुरेषिता / दुरेष्टा - दुरेषित्री / दुरेष्ट्री
ल्यप्
दुरिष्य
क्तवतुँ
दुरिष्टवान् - दुरिष्टवती
क्त
दुरिष्टः - दुरिष्टा
शतृँ
दुरिच्छन् - दुरिच्छन्ती / दुरिच्छती
ण्यत्
दुरेष्यः - दुरेष्या
घञ्
दुरेषः
दुरिषः - दुरिषा
क्तिन्
दुरिष्टिः
दुरिच्छा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः