कृदन्तरूपाणि - परि + इष् - इषँ इच्छायाम् - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्येषणम्
अनीयर्
पर्येषणीयः - पर्येषणीया
ण्वुल्
पर्येषकः - पर्येषिका
तुमुँन्
पर्येषितुम् / पर्येष्टुम्
तव्य
पर्येषितव्यः / पर्येष्टव्यः - पर्येषितव्या / पर्येष्टव्या
तृच्
पर्येषिता / पर्येष्टा - पर्येषित्री / पर्येष्ट्री
ल्यप्
परीष्य
क्तवतुँ
परीष्टवान् - परीष्टवती
क्त
परीष्टः - परीष्टा
शतृँ
परीच्छन् - परीच्छन्ती / परीच्छती
ण्यत्
पर्येष्यः - पर्येष्या
घञ्
पर्येषः
परीषः - परीषा
क्तिन्
परीष्टिः
परीच्छा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः