कृदन्तरूपाणि - अप + नृत् + यङ्लुक् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपनरीणर्तनम् / अपनरिणर्तनम् / अपनर्णर्तनम्
अनीयर्
अपनरीणर्तनीयः / अपनरिणर्तनीयः / अपनर्णर्तनीयः - अपनरीणर्तनीया / अपनरिणर्तनीया / अपनर्णर्तनीया
ण्वुल्
अपनरीणर्तकः / अपनरिणर्तकः / अपनर्णर्तकः - अपनरीणर्तिका / अपनरिणर्तिका / अपनर्णर्तिका
तुमुँन्
अपनरीणर्तितुम् / अपनरिणर्तितुम् / अपनर्णर्तितुम्
तव्य
अपनरीणर्तितव्यः / अपनरिणर्तितव्यः / अपनर्णर्तितव्यः - अपनरीणर्तितव्या / अपनरिणर्तितव्या / अपनर्णर्तितव्या
तृच्
अपनरीणर्तिता / अपनरिणर्तिता / अपनर्णर्तिता - अपनरीणर्तित्री / अपनरिणर्तित्री / अपनर्णर्तित्री
ल्यप्
अपनरीणृत्य / अपनरिणृत्य / अपनर्णृत्य
क्तवतुँ
अपनरीणृतितवान् / अपनरिणृतितवान् / अपनर्णृतितवान् - अपनरीणृतितवती / अपनरिणृतितवती / अपनर्णृतितवती
क्त
अपनरीणृतितः / अपनरिणृतितः / अपनर्णृतितः - अपनरीणृतिता / अपनरिणृतिता / अपनर्णृतिता
शतृँ
अपनरीणृतन् / अपनरिणृतन् / अपनर्णृतन् - अपनरीणृतती / अपनरिणृतती / अपनर्णृतती
क्यप्
अपनरीणृत्यः / अपनरिणृत्यः / अपनर्णृत्यः - अपनरीणृत्या / अपनरिणृत्या / अपनर्णृत्या
घञ्
अपनरीणर्तः / अपनरिणर्तः / अपनर्णर्तः
अपनरीणृतः / अपनरिणृतः / अपनर्णृतः - अपनरीणृता / अपनरिणृता / अपनर्णृता
अपनरीणर्ता / अपनरिणर्ता / अपनर्णर्ता


सनादि प्रत्ययाः

उपसर्गाः