कृदन्तरूपाणि - प्र + नृत् + यङ्लुक् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रनरीणर्तनम् / प्रनरिणर्तनम् / प्रनर्णर्तनम्
अनीयर्
प्रनरीणर्तनीयः / प्रनरिणर्तनीयः / प्रनर्णर्तनीयः - प्रनरीणर्तनीया / प्रनरिणर्तनीया / प्रनर्णर्तनीया
ण्वुल्
प्रनरीणर्तकः / प्रनरिणर्तकः / प्रनर्णर्तकः - प्रनरीणर्तिका / प्रनरिणर्तिका / प्रनर्णर्तिका
तुमुँन्
प्रनरीणर्तितुम् / प्रनरिणर्तितुम् / प्रनर्णर्तितुम्
तव्य
प्रनरीणर्तितव्यः / प्रनरिणर्तितव्यः / प्रनर्णर्तितव्यः - प्रनरीणर्तितव्या / प्रनरिणर्तितव्या / प्रनर्णर्तितव्या
तृच्
प्रनरीणर्तिता / प्रनरिणर्तिता / प्रनर्णर्तिता - प्रनरीणर्तित्री / प्रनरिणर्तित्री / प्रनर्णर्तित्री
ल्यप्
प्रनरीणृत्य / प्रनरिणृत्य / प्रनर्णृत्य
क्तवतुँ
प्रनरीणृतितवान् / प्रनरिणृतितवान् / प्रनर्णृतितवान् - प्रनरीणृतितवती / प्रनरिणृतितवती / प्रनर्णृतितवती
क्त
प्रनरीणृतितः / प्रनरिणृतितः / प्रनर्णृतितः - प्रनरीणृतिता / प्रनरिणृतिता / प्रनर्णृतिता
शतृँ
प्रनरीणृतन् / प्रनरिणृतन् / प्रनर्णृतन् - प्रनरीणृतती / प्रनरिणृतती / प्रनर्णृतती
क्यप्
प्रनरीणृत्यः / प्रनरिणृत्यः / प्रनर्णृत्यः - प्रनरीणृत्या / प्रनरिणृत्या / प्रनर्णृत्या
घञ्
प्रनरीणर्तः / प्रनरिणर्तः / प्रनर्णर्तः
प्रनरीणृतः / प्रनरिणृतः / प्रनर्णृतः - प्रनरीणृता / प्रनरिणृता / प्रनर्णृता
प्रनरीणर्ता / प्रनरिणर्ता / प्रनर्णर्ता


सनादि प्रत्ययाः

उपसर्गाः