कृदन्तरूपाणि - प्र + नृत् + यङ् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रनरीणृतनम्
अनीयर्
प्रनरीणृतनीयः - प्रनरीणृतनीया
ण्वुल्
प्रनरीणृतकः - प्रनरीणृतिका
तुमुँन्
प्रनरीणृतितुम्
तव्य
प्रनरीणृतितव्यः - प्रनरीणृतितव्या
तृच्
प्रनरीणृतिता - प्रनरीणृतित्री
ल्यप्
प्रनरीणृत्य
क्तवतुँ
प्रनरीणृतितवान् - प्रनरीणृतितवती
क्त
प्रनरीणृतितः - प्रनरीणृतिता
शानच्
प्रनरीणृत्यमानः - प्रनरीणृत्यमाना
यत्
प्रनरीणृत्यः - प्रनरीणृत्या
घञ्
प्रनरीणृतः
प्रनरीणृता


सनादि प्रत्ययाः

उपसर्गाः