कृदन्तरूपाणि - नृत् + यङ् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नरीणृतनम्
अनीयर्
नरीणृतनीयः - नरीणृतनीया
ण्वुल्
नरीणृतकः - नरीणृतिका
तुमुँन्
नरीणृतितुम्
तव्य
नरीणृतितव्यः - नरीणृतितव्या
तृच्
नरीणृतिता - नरीणृतित्री
क्त्वा
नरीणृतित्वा
क्तवतुँ
नरीणृतितवान् - नरीणृतितवती
क्त
नरीणृतितः - नरीणृतिता
शानच्
नरीणृत्यमानः - नरीणृत्यमाना
यत्
नरीणृत्यः - नरीणृत्या
घञ्
नरीणृतः
नरीणृता


सनादि प्रत्ययाः

उपसर्गाः