कृदन्तरूपाणि - नृत् + सन् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनर्तिषणम् / निनृत्सनम्
अनीयर्
निनर्तिषणीयः / निनृत्सनीयः - निनर्तिषणीया / निनृत्सनीया
ण्वुल्
निनर्तिषकः / निनृत्सकः - निनर्तिषिका / निनृत्सिका
तुमुँन्
निनर्तिषितुम् / निनृत्सितुम्
तव्य
निनर्तिषितव्यः / निनृत्सितव्यः - निनर्तिषितव्या / निनृत्सितव्या
तृच्
निनर्तिषिता / निनृत्सिता - निनर्तिषित्री / निनृत्सित्री
क्त्वा
निनर्तिषित्वा / निनृत्सित्वा
क्तवतुँ
निनर्तिषितवान् / निनृत्सितवान् - निनर्तिषितवती / निनृत्सितवती
क्त
निनर्तिषितः / निनृत्सितः - निनर्तिषिता / निनृत्सिता
शतृँ
निनर्तिषन् / निनृत्सन् - निनर्तिषन्ती / निनृत्सन्ती
यत्
निनर्तिष्यः / निनृत्स्यः - निनर्तिष्या / निनृत्स्या
अच्
निनर्तिषः / निनृत्सः - निनर्तिषा - निनृत्सा
घञ्
निनर्तिषः / निनृत्सः
निनर्तिषा / निनृत्सा


सनादि प्रत्ययाः

उपसर्गाः