कृदन्तरूपाणि - नृत् + णिच् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नर्तनम्
अनीयर्
नर्तनीयः - नर्तनीया
ण्वुल्
नर्तकः - नर्तिका
तुमुँन्
नर्तयितुम्
तव्य
नर्तयितव्यः - नर्तयितव्या
तृच्
नर्तयिता - नर्तयित्री
क्त्वा
नर्तयित्वा
क्तवतुँ
नर्तितवान् - नर्तितवती
क्त
नर्तितः - नर्तिता
शतृँ
नर्तयन् - नर्तयन्ती
शानच्
नर्तयमानः - नर्तयमाना
यत्
नर्त्यः - नर्त्या
अच्
नर्तः - नर्ता
युच्
नर्तना


सनादि प्रत्ययाः

उपसर्गाः