कृदन्तरूपाणि - नृत् + यङ्लुक् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नरीणर्तनम् / नरिणर्तनम् / नर्णर्तनम्
अनीयर्
नरीणर्तनीयः / नरिणर्तनीयः / नर्णर्तनीयः - नरीणर्तनीया / नरिणर्तनीया / नर्णर्तनीया
ण्वुल्
नरीणर्तकः / नरिणर्तकः / नर्णर्तकः - नरीणर्तिका / नरिणर्तिका / नर्णर्तिका
तुमुँन्
नरीणर्तितुम् / नरिणर्तितुम् / नर्णर्तितुम्
तव्य
नरीणर्तितव्यः / नरिणर्तितव्यः / नर्णर्तितव्यः - नरीणर्तितव्या / नरिणर्तितव्या / नर्णर्तितव्या
तृच्
नरीणर्तिता / नरिणर्तिता / नर्णर्तिता - नरीणर्तित्री / नरिणर्तित्री / नर्णर्तित्री
क्त्वा
नरीणर्तित्वा / नरिणर्तित्वा / नर्णर्तित्वा
क्तवतुँ
नरीणृतितवान् / नरिणृतितवान् / नर्णृतितवान् - नरीणृतितवती / नरिणृतितवती / नर्णृतितवती
क्त
नरीणृतितः / नरिणृतितः / नर्णृतितः - नरीणृतिता / नरिणृतिता / नर्णृतिता
शतृँ
नरीणृतन् / नरिणृतन् / नर्णृतन् - नरीणृतती / नरिणृतती / नर्णृतती
क्यप्
नरीणृत्यः / नरिणृत्यः / नर्णृत्यः - नरीणृत्या / नरिणृत्या / नर्णृत्या
घञ्
नरीणर्तः / नरिणर्तः / नर्णर्तः
नरीणृतः / नरिणृतः / नर्णृतः - नरीणृता / नरिणृता / नर्णृता
नरीणर्ता / नरिणर्ता / नर्णर्ता


सनादि प्रत्ययाः

उपसर्गाः