कृदन्तरूपाणि - अप + नृत् + यङ् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपनरीणृतनम्
अनीयर्
अपनरीणृतनीयः - अपनरीणृतनीया
ण्वुल्
अपनरीणृतकः - अपनरीणृतिका
तुमुँन्
अपनरीणृतितुम्
तव्य
अपनरीणृतितव्यः - अपनरीणृतितव्या
तृच्
अपनरीणृतिता - अपनरीणृतित्री
ल्यप्
अपनरीणृत्य
क्तवतुँ
अपनरीणृतितवान् - अपनरीणृतितवती
क्त
अपनरीणृतितः - अपनरीणृतिता
शानच्
अपनरीणृत्यमानः - अपनरीणृत्यमाना
यत्
अपनरीणृत्यः - अपनरीणृत्या
घञ्
अपनरीणृतः
अपनरीणृता


सनादि प्रत्ययाः

उपसर्गाः