कृदन्तरूपाणि - अप + नृत् + यङ्लुक् + णिच् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपनरीणर्तनम् / अपनरिणर्तनम् / अपनर्णर्तनम्
अनीयर्
अपनरीणर्तनीयः / अपनरिणर्तनीयः / अपनर्णर्तनीयः - अपनरीणर्तनीया / अपनरिणर्तनीया / अपनर्णर्तनीया
ण्वुल्
अपनरीणर्तकः / अपनरिणर्तकः / अपनर्णर्तकः - अपनरीणर्तिका / अपनरिणर्तिका / अपनर्णर्तिका
तुमुँन्
अपनरीणर्तयितुम् / अपनरिणर्तयितुम् / अपनर्णर्तयितुम्
तव्य
अपनरीणर्तयितव्यः / अपनरिणर्तयितव्यः / अपनर्णर्तयितव्यः - अपनरीणर्तयितव्या / अपनरिणर्तयितव्या / अपनर्णर्तयितव्या
तृच्
अपनरीणर्तयिता / अपनरिणर्तयिता / अपनर्णर्तयिता - अपनरीणर्तयित्री / अपनरिणर्तयित्री / अपनर्णर्तयित्री
ल्यप्
अपनरीणर्त्य / अपनरिणर्त्य / अपनर्णर्त्य
क्तवतुँ
अपनरीणर्तितवान् / अपनरिणर्तितवान् / अपनर्णर्तितवान् - अपनरीणर्तितवती / अपनरिणर्तितवती / अपनर्णर्तितवती
क्त
अपनरीणर्तितः / अपनरिणर्तितः / अपनर्णर्तितः - अपनरीणर्तिता / अपनरिणर्तिता / अपनर्णर्तिता
शतृँ
अपनरीणर्तयन् / अपनरिणर्तयन् / अपनर्णर्तयन् - अपनरीणर्तयन्ती / अपनरिणर्तयन्ती / अपनर्णर्तयन्ती
शानच्
अपनरीणर्तयमानः / अपनरिणर्तयमानः / अपनर्णर्तयमानः - अपनरीणर्तयमाना / अपनरिणर्तयमाना / अपनर्णर्तयमाना
यत्
अपनरीणर्त्यः / अपनरिणर्त्यः / अपनर्णर्त्यः - अपनरीणर्त्या / अपनरिणर्त्या / अपनर्णर्त्या
अच्
अपनरीणर्तः / अपनरिणर्तः / अपनर्णर्तः - अपनरीणर्ता - अपनरिणर्ता - अपनर्णर्ता
अपनरीणर्ता / अपनरिणर्ता / अपनर्णर्ता


सनादि प्रत्ययाः

उपसर्गाः