कृदन्तरूपाणि - अप + नृत् + यङ् + णिच् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपनरीणृतनम्
अनीयर्
अपनरीणृतनीयः - अपनरीणृतनीया
ण्वुल्
अपनरीणृतकः - अपनरीणृतिका
तुमुँन्
अपनरीणृत्ययितुम्
तव्य
अपनरीणृत्ययितव्यः - अपनरीणृत्ययितव्या
तृच्
अपनरीणृत्ययिता - अपनरीणृत्ययित्री
ल्यप्
अपनरीणृत्य
क्तवतुँ
अपनरीणृत्यितवान् - अपनरीणृत्यितवती
क्त
अपनरीणृत्यितः - अपनरीणृत्यिता
शतृँ
अपनरीणृत्ययन् - अपनरीणृत्ययन्ती
शानच्
अपनरीणृत्ययमानः - अपनरीणृत्ययमाना
यत्
अपनरीणृत्यः - अपनरीणृत्या
अच्
अपनरीणृतः - अपनरीणृता
अपनरीणृता


सनादि प्रत्ययाः

उपसर्गाः