कृदन्तरूपाणि - अप + नृत् + णिच् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपनर्तनम्
अनीयर्
अपनर्तनीयः - अपनर्तनीया
ण्वुल्
अपनर्तकः - अपनर्तिका
तुमुँन्
अपनर्तयितुम्
तव्य
अपनर्तयितव्यः - अपनर्तयितव्या
तृच्
अपनर्तयिता - अपनर्तयित्री
ल्यप्
अपनर्त्य
क्तवतुँ
अपनर्तितवान् - अपनर्तितवती
क्त
अपनर्तितः - अपनर्तिता
शतृँ
अपनर्तयन् - अपनर्तयन्ती
शानच्
अपनर्तयमानः - अपनर्तयमाना
यत्
अपनर्त्यः - अपनर्त्या
अच्
अपनर्तः - अपनर्ता
युच्
अपनर्तना


सनादि प्रत्ययाः

उपसर्गाः