कृदन्तरूपाणि - दुर् + नृत् + णिच् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्नर्तनम्
अनीयर्
दुर्नर्तनीयः - दुर्नर्तनीया
ण्वुल्
दुर्नर्तकः - दुर्नर्तिका
तुमुँन्
दुर्नर्तयितुम्
तव्य
दुर्नर्तयितव्यः - दुर्नर्तयितव्या
तृच्
दुर्नर्तयिता - दुर्नर्तयित्री
ल्यप्
दुर्नर्त्य
क्तवतुँ
दुर्नर्तितवान् - दुर्नर्तितवती
क्त
दुर्नर्तितः - दुर्नर्तिता
शतृँ
दुर्नर्तयन् - दुर्नर्तयन्ती
शानच्
दुर्नर्तयमानः - दुर्नर्तयमाना
यत्
दुर्नर्त्यः - दुर्नर्त्या
अच्
दुर्नर्तः - दुर्नर्ता
युच्
दुर्नर्तना


सनादि प्रत्ययाः

उपसर्गाः