कृदन्तरूपाणि - दुर् + नृत् + सन् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्निनर्तिषणम् / दुर्निनृत्सनम्
अनीयर्
दुर्निनर्तिषणीयः / दुर्निनृत्सनीयः - दुर्निनर्तिषणीया / दुर्निनृत्सनीया
ण्वुल्
दुर्निनर्तिषकः / दुर्निनृत्सकः - दुर्निनर्तिषिका / दुर्निनृत्सिका
तुमुँन्
दुर्निनर्तिषितुम् / दुर्निनृत्सितुम्
तव्य
दुर्निनर्तिषितव्यः / दुर्निनृत्सितव्यः - दुर्निनर्तिषितव्या / दुर्निनृत्सितव्या
तृच्
दुर्निनर्तिषिता / दुर्निनृत्सिता - दुर्निनर्तिषित्री / दुर्निनृत्सित्री
ल्यप्
दुर्निनर्तिष्य / दुर्निनृत्स्य
क्तवतुँ
दुर्निनर्तिषितवान् / दुर्निनृत्सितवान् - दुर्निनर्तिषितवती / दुर्निनृत्सितवती
क्त
दुर्निनर्तिषितः / दुर्निनृत्सितः - दुर्निनर्तिषिता / दुर्निनृत्सिता
शतृँ
दुर्निनर्तिषन् / दुर्निनृत्सन् - दुर्निनर्तिषन्ती / दुर्निनृत्सन्ती
यत्
दुर्निनर्तिष्यः / दुर्निनृत्स्यः - दुर्निनर्तिष्या / दुर्निनृत्स्या
अच्
दुर्निनर्तिषः / दुर्निनृत्सः - दुर्निनर्तिषा - दुर्निनृत्सा
घञ्
दुर्निनर्तिषः / दुर्निनृत्सः
दुर्निनर्तिषा / दुर्निनृत्सा


सनादि प्रत्ययाः

उपसर्गाः