कृदन्तरूपाणि - प्र + नृत् + सन् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रनिनर्तिषणम् / प्रनिनृत्सनम्
अनीयर्
प्रनिनर्तिषणीयः / प्रनिनृत्सनीयः - प्रनिनर्तिषणीया / प्रनिनृत्सनीया
ण्वुल्
प्रनिनर्तिषकः / प्रनिनृत्सकः - प्रनिनर्तिषिका / प्रनिनृत्सिका
तुमुँन्
प्रनिनर्तिषितुम् / प्रनिनृत्सितुम्
तव्य
प्रनिनर्तिषितव्यः / प्रनिनृत्सितव्यः - प्रनिनर्तिषितव्या / प्रनिनृत्सितव्या
तृच्
प्रनिनर्तिषिता / प्रनिनृत्सिता - प्रनिनर्तिषित्री / प्रनिनृत्सित्री
ल्यप्
प्रनिनर्तिष्य / प्रनिनृत्स्य
क्तवतुँ
प्रनिनर्तिषितवान् / प्रनिनृत्सितवान् - प्रनिनर्तिषितवती / प्रनिनृत्सितवती
क्त
प्रनिनर्तिषितः / प्रनिनृत्सितः - प्रनिनर्तिषिता / प्रनिनृत्सिता
शतृँ
प्रनिनर्तिषन् / प्रनिनृत्सन् - प्रनिनर्तिषन्ती / प्रनिनृत्सन्ती
यत्
प्रनिनर्तिष्यः / प्रनिनृत्स्यः - प्रनिनर्तिष्या / प्रनिनृत्स्या
अच्
प्रनिनर्तिषः / प्रनिनृत्सः - प्रनिनर्तिषा - प्रनिनृत्सा
घञ्
प्रनिनर्तिषः / प्रनिनृत्सः
प्रनिनर्तिषा / प्रनिनृत्सा


सनादि प्रत्ययाः

उपसर्गाः