कृदन्तरूपाणि - प्र + नृत् + णिच्+सन् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रनिनर्तयिषणम्
अनीयर्
प्रनिनर्तयिषणीयः - प्रनिनर्तयिषणीया
ण्वुल्
प्रनिनर्तयिषकः - प्रनिनर्तयिषिका
तुमुँन्
प्रनिनर्तयिषितुम्
तव्य
प्रनिनर्तयिषितव्यः - प्रनिनर्तयिषितव्या
तृच्
प्रनिनर्तयिषिता - प्रनिनर्तयिषित्री
ल्यप्
प्रनिनर्तयिष्य
क्तवतुँ
प्रनिनर्तयिषितवान् - प्रनिनर्तयिषितवती
क्त
प्रनिनर्तयिषितः - प्रनिनर्तयिषिता
शतृँ
प्रनिनर्तयिषन् - प्रनिनर्तयिषन्ती
शानच्
प्रनिनर्तयिषमाणः - प्रनिनर्तयिषमाणा
यत्
प्रनिनर्तयिष्यः - प्रनिनर्तयिष्या
अच्
प्रनिनर्तयिषः - प्रनिनर्तयिषा
घञ्
प्रनिनर्तयिषः
प्रनिनर्तयिषा


सनादि प्रत्ययाः

उपसर्गाः