कृदन्तरूपाणि - नृत् + णिच्+सन् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनर्तयिषणम्
अनीयर्
निनर्तयिषणीयः - निनर्तयिषणीया
ण्वुल्
निनर्तयिषकः - निनर्तयिषिका
तुमुँन्
निनर्तयिषितुम्
तव्य
निनर्तयिषितव्यः - निनर्तयिषितव्या
तृच्
निनर्तयिषिता - निनर्तयिषित्री
क्त्वा
निनर्तयिषित्वा
क्तवतुँ
निनर्तयिषितवान् - निनर्तयिषितवती
क्त
निनर्तयिषितः - निनर्तयिषिता
शतृँ
निनर्तयिषन् - निनर्तयिषन्ती
शानच्
निनर्तयिषमाणः - निनर्तयिषमाणा
यत्
निनर्तयिष्यः - निनर्तयिष्या
अच्
निनर्तयिषः - निनर्तयिषा
घञ्
निनर्तयिषः
निनर्तयिषा


सनादि प्रत्ययाः

उपसर्गाः