कृदन्तरूपाणि - अधि + सिध् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिषेधनम्
अनीयर्
अधिषेधनीयः - अधिषेधनीया
ण्वुल्
अधिषेधकः - अधिषेधिका
तुमुँन्
अधिषेधितुम् / अधिषेद्धुम्
तव्य
अधिषेधितव्यः / अधिषेद्धव्यः - अधिषेधितव्या / अधिषेद्धव्या
तृच्
अधिषेधिता / अधिषेद्धा - अधिषेधित्री / अधिषेद्ध्री
ल्यप्
अधिषिध्य
क्तवतुँ
अधिषिद्धवान् - अधिषिद्धवती
क्त
अधिषिद्धः - अधिषिद्धा
शतृँ
अधिषेधन् - अधिषेधन्ती
ण्यत्
अधिषेध्यः - अधिषेध्या
घञ्
अधिषेधः
अधिषिधः - अधिषिधा
क्तिन्
अधिषिद्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः