कृदन्तरूपाणि - अव + सिध् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवसेधनम्
अनीयर्
अवसेधनीयः - अवसेधनीया
ण्वुल्
अवसेधकः - अवसेधिका
तुमुँन्
अवसेधितुम् / अवसेद्धुम्
तव्य
अवसेधितव्यः / अवसेद्धव्यः - अवसेधितव्या / अवसेद्धव्या
तृच्
अवसेधिता / अवसेद्धा - अवसेधित्री / अवसेद्ध्री
ल्यप्
अवसिध्य
क्तवतुँ
अवसिद्धवान् - अवसिद्धवती
क्त
अवसिद्धः - अवसिद्धा
शतृँ
अवसेधन् - अवसेधन्ती
ण्यत्
अवसेध्यः - अवसेध्या
घञ्
अवसेधः
अवसिधः - अवसिधा
क्तिन्
अवसिद्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः