कृदन्तरूपाणि - अधि + सिध् + णिच् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिषेधनम्
अनीयर्
अधिषेधनीयः - अधिषेधनीया
ण्वुल्
अधिषेधकः - अधिषेधिका
तुमुँन्
अधिषेधयितुम्
तव्य
अधिषेधयितव्यः - अधिषेधयितव्या
तृच्
अधिषेधयिता - अधिषेधयित्री
ल्यप्
अधिषेध्य
क्तवतुँ
अधिषेधितवान् - अधिषेधितवती
क्त
अधिषेधितः - अधिषेधिता
शतृँ
अधिषेधयन् - अधिषेधयन्ती
शानच्
अधिषेधयमानः - अधिषेधयमाना
यत्
अधिषेध्यः - अधिषेध्या
अच्
अधिषेधः - अधिषेधा
युच्
अधिषेधना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः