कृदन्तरूपाणि - वि + प्रति + सिध् + णिच् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विप्रतिषेधनम्
अनीयर्
विप्रतिषेधनीयः - विप्रतिषेधनीया
ण्वुल्
विप्रतिषेधकः - विप्रतिषेधिका
तुमुँन्
विप्रतिषेधयितुम्
तव्य
विप्रतिषेधयितव्यः - विप्रतिषेधयितव्या
तृच्
विप्रतिषेधयिता - विप्रतिषेधयित्री
ल्यप्
विप्रतिषेध्य
क्तवतुँ
विप्रतिषेधितवान् - विप्रतिषेधितवती
क्त
विप्रतिषेधितः - विप्रतिषेधिता
शतृँ
विप्रतिषेधयन् - विप्रतिषेधयन्ती
शानच्
विप्रतिषेधयमानः - विप्रतिषेधयमाना
यत्
विप्रतिषेध्यः - विप्रतिषेध्या
अच्
विप्रतिषेधः - विप्रतिषेधा
युच्
विप्रतिषेधना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः