कृदन्तरूपाणि - वि + प्रति + सिध् + यङ् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विप्रतिसेषिधनम्
अनीयर्
विप्रतिसेषिधनीयः - विप्रतिसेषिधनीया
ण्वुल्
विप्रतिसेषिधकः - विप्रतिसेषिधिका
तुमुँन्
विप्रतिसेषिधितुम्
तव्य
विप्रतिसेषिधितव्यः - विप्रतिसेषिधितव्या
तृच्
विप्रतिसेषिधिता - विप्रतिसेषिधित्री
ल्यप्
विप्रतिसेषिध्य
क्तवतुँ
विप्रतिसेषिधितवान् - विप्रतिसेषिधितवती
क्त
विप्रतिसेषिधितः - विप्रतिसेषिधिता
शानच्
विप्रतिसेषिध्यमानः - विप्रतिसेषिध्यमाना
यत्
विप्रतिसेषिध्यः - विप्रतिसेषिध्या
घञ्
विप्रतिसेषिधः
विप्रतिसेषिधा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः