कृदन्तरूपाणि - वि + प्रति + सिध् + यङ्लुक् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विप्रतिसेषेधनम्
अनीयर्
विप्रतिसेषेधनीयः - विप्रतिसेषेधनीया
ण्वुल्
विप्रतिसेषेधकः - विप्रतिसेषेधिका
तुमुँन्
विप्रतिसेषेधितुम्
तव्य
विप्रतिसेषेधितव्यः - विप्रतिसेषेधितव्या
तृच्
विप्रतिसेषेधिता - विप्रतिसेषेधित्री
ल्यप्
विप्रतिसेषिध्य
क्तवतुँ
विप्रतिसेषिधितवान् - विप्रतिसेषिधितवती
क्त
विप्रतिसेषिधितः - विप्रतिसेषिधिता
शतृँ
विप्रतिसेषिधन् - विप्रतिसेषिधती
ण्यत्
विप्रतिसेषेध्यः - विप्रतिसेषेध्या
घञ्
विप्रतिसेषेधः
विप्रतिसेषिधः - विप्रतिसेषिधा
विप्रतिसेषेधा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः